Tag Archives: medical College

प्राचीनभारतीयरसायनविकास: (Prajñā: Prāchīn Bhāratīya Rasāyana Vikāsa:)

Here are detailed, Ayurveda-style notes on the requested topics, structured for a medical student (BAMS or Rasashastra scholar).


प्रज्ञा: प्राचीनभारतीयरसायनविकास: (Prajñā: Prāchīn Bhāratīya Rasāyana Vikāsa:)

(Wisdom: The Development of Ancient Indian Alchemy/Rasashastra)

१. उद्देश्यम् (Uddeśyam – Objective):
रसशास्त्रस्य विकास: द्विविधप्रयोजनार्थम् अभवत्।

  1. देहवाद: (Dehavāda – The Doctrine for Body): लघुसुखं शरीरं, आरोग्यं, दीर्घायुषं च प्राप्तुं रसायनौषधनिर्माणम्।
  2. लोहवाद: (Lohavāda – The Doctrine for Metals): धातूनां शोधनं, मारणं, सत्त्वापत्ति: च कृत्वा उत्तमधातूनां (स्वर्णादीनां) निर्माणं वा संवर्धनं च।

२. दार्शनिकं आधार: (Dārśhanikaṃ Ādhāraḥ – Philosophical Basis):

  • पञ्चमहाभूतसिद्धान्त: (Pañchamahābhūta Siddhāntaḥ): सर्वे धातव: रत्नानि च पञ्चमहाभूतै: (पृथ्वी, अप्, तेजस्, वायु, आकाश) निर्मितानि। अशुद्धता इत्येषा भूतानां विषमता। रसशास्त्रप्रक्रियाभि: (संस्कारै:) भूतानां समीकरणं कृत्वा शुद्धि: भवति।
  • पारद-गन्धक-सिद्धान्त: (Pārada-Gandhaka Siddhāntaḥ): पारद: (शिवतत्त्वं, masculine principle) गन्धक: (शक्तितत्त्वं, feminine principle) च सम्पूर्णसृष्टे: आधार:। एतयो: सम्यक् योग: एव कज्जली, तत: सिन्दूरं, तत: अन्ये रसभस्मानि च जायन्ते।

३. मुख्यग्रन्था: (Mukhya Granthāḥ – Key Texts):

  • रसरत्नाकर: (Rasaratnākara) – आचार्यनागार्जुनेन विरचित:। रसशास्त्रस्य प्रामाणिक: ग्रन्थ:।
  • रसेन्द्रचिन्तामणि: (Rasendra Chintāmaṇi) – धातुवादस्य विस्तृतं वर्णनम्।
  • रसरत्नसमुच्चय: (Rasaratnasamuccaya) – आचार्यवाग्भट्टेन विरचित:। औषधनिर्माणप्रक्रियाणां सुस्पष्ट: ग्रन्थ:।
  • रसहृदयतन्त्र: (Rasahṛdaya Tantra) – आचार्यगोविन्दभागवत्पादेन विरचित:।

४. योगदानं आधुनिकचिकित्सायाम् (Yogadānaṃ Ādhunika Chikitsāyām – Contribution to Modern Medicine):

  • धातूनां शोधन-मारण-प्रक्रियाभि: भस्मरूपेण ते भस्म अतीव सूक्ष्मं (nanoparticles) भवन्ति। एषा संकल्पना आधुनिकं “नैनो-मेडिसिन्” स्मारयति।
  • खनिज-धातु-आधारितौषधानां प्रयोग: अग्निमान्द्ये, आमवाते, श्वासरोगे, सर्वाङ्गक्षये (Chronic debilitating diseases) च।
  • धातुशोधनस्य वैज्ञानिकपद्धति:।

भेषजसंस्काराणां शब्दावली: (Bheṣaja Saṃskārāṇāṃ Śabdāvalī – Terminology of Pharmaceutical Processes)

१. द्रावणगण: (Drāvaṇa Gaṇaḥ)

  • निरुक्ति: (Nirukti – Etymology): ‘द्रु’ धातो: (पिघलने) इति निष्पन्न:। ये पदार्था: धातून् द्रावयन्ति (पिघलान्ति) ते द्रावणगण:।
  • व्याख्या (Vyākhyā – Explanation): एते पदार्था: धातूनां द्रवणाङ्कं ह्रासयन्ति, अशुद्धता: पृथक् कुर्वन्ति च। आधुनिकरसायनशास्त्रे ये “Flux” इति उच्यन्ते ते एव।
  • उदाहरणानि (Examples):
    • सैन्धवलवणम् (Rock Salt)
    • सौवर्चललवणम् (Sochal Salt)
    • विडलवणम् (Black Salt)
    • सज्जिकाक्षार: (Potassium Nitrate)
    • तुवरीक्षार: (Borax)
    • यवक्षार: (Potassium Carbonate)
  • प्रयोग: (Use): सर्वधातुमारणे, मिश्रधातुनिर्माणे च अनिवार्य:।

२. कज्जली (Kajjalī)

  • स्थान: (Status): रसशास्त्रस्य मातृभस्म (The Mother of all Rasaushadhis)
  • निर्माण: (Preparation): १ भाग: शुद्धपारद: + १ भाग: शुद्धगन्धक: इति योज्य खल्वे (खरल में) निरन्तरं मर्दयेत् यावत् कज्जलवत् कृष्णवर्ण: सूक्ष्म: चूर्ण: न जायate।
  • लक्षणम् (Lakṣaṇam – Ideal Characteristics):
    • वर्ण: (Colour): अतिकृष्ण: (Jet black)
    • स्पर्श: (Touch): अत्यन्तं स्निग्ध: (Unctuous), चिक्कण: (Smooth)
    • रेखा: (Streak): हस्ते लेपं विना (Does not stain hands)
    • निस्तेज: (Lustreless)
  • भेषजीयप्रयोग: (Therapeutic Uses):
    • रोगा: (Diseases): कुष्ठं, सिध्मा (Psoriasis), काण्डू: (Pruritus), भगन्दर: (Fistula-in-ano), योनिशूलम्।
    • अन्ययोगेषु आधाररूपेण प्रयुज्यते (सिन्दूर, मकरध्वज, रससिन्दूर इत्यादिषु)।
  • मात्रा (Dose): १०-१२५ म्ग (शरीरबलानुसारम्)।

३. कज्जली-पर्याया: (Kajjalī-Paryāyāḥ – Synonyms of Kajjali)

  • रसगन्धक (Rasa-Gandhaka): रस: (पारद:) + गन्धक: इति योग:।
  • शिवशक्तिसमयोग: (Śiva-Śakti Samayogaḥ): शिवतत्त्वं (पारद:) शक्तितत्त्वं (गन्धक:) च इति दार्शनिकं नाम।
  • हिंगुलोत्था (Hiṅgulotthā): हिंगुलखनिजस्य (Cinnabar) समानगुणा इति।
  • अष्टसन्धानकम् (Aṣṭasandhānakam): अष्टविधसंस्कारै: निर्मिता इति (केवलं शुद्धपारदगन्धकमर्दनेनापि भवति)।

४. रत्नधातुविज्ञानम् (Ratna-Dhātu-Vijñānam)

  • व्याख्या: रत्नानां (मुक्ता, माणिक्यं, पुष्पराग: इत्यादि) धातूनां च (स्वर्णं, रजतं, ताम्रं इत्यादि) एकत्र अध्ययनं। तेषां शोधनं, मारणं, भस्मीकरणं च।
  • महत्त्वम्: रत्नानां तेजस्, ओजस् वर्धकगुण: विद्यते। धातव: स्थिरतां, संहतितां च ददति। उभयो: योग: शरीरे अतीव बलवत्, स्थिरं च प्रभावं जनयति।
  • उदाहरणम्:
    • मुक्तापिष्टि (Muktā Piṣṭi) – for Hyperacidity, Calcium deficiency, Bleeding disorders.
    • वज्रभस्म (Vajra Bhasma) – for Strength, Asthma, Cardiac tonic.
    • स्वर्णभस्म (Swarna Bhasma) – for Immunomodulation, Neurodegenerative diseases, General debility.

५. रसपङ्क: (Rasapaṅkaḥ)

  • निरुक्ति: रसस्य (पारदस्य) पङ्क: (कर्दम:) इव अवस्था।
  • व्याख्या: शुद्धपारद: विविधै: स्वरसै: (निम्बू, आर्द्रका) सह मर्दित: सन् अर्धद्रव-अर्धघन: (Semi-solid) भवति। एषा प्रक्रिया समुद्रीकरण (Samudrīkaraṇa) इति उच्यते, येन पारद: चलनशीलता, विषक्ति: च ह्रास्यते, औषधीयगुणा: च वर्धन्ते।
  • उपयोग: रसपिष्ट्यादिनिर्माणे प्रथम: चरण:।

६. रसेन्द्रविज्ञानम् (Rasendra Vijñānam)

  • व्याख्या: रसेन्द्रस्य (पारदस्य अधिपति:) विज्ञानम्। पारदस्य सर्वे गुणा:, दोषा:, शोधनपद्धति:, मारणविधि:, योगा: च अत्र अन्तर्भवन्ति।
  • महत्त्वम्: पारद: एव रसशास्त्रस्य प्राण:। तस्मात् एतस्य सम्यक् ज्ञानं विना रसौषधनिर्माणं न सम्भवति।

७. रसपिष्टि (Rasapiṣṭi)

  • निरुक्ति: रसस्य (पारदस्य) पिष्टि: (पिष्टम्, पिष्टवत् सूक्ष्मचूर्णम्)।
  • निर्माण: रसपङ्क: एव निरन्तरं मर्दित: सन् (७-२१ दिवसान् यावत्) सर्वथा घन:, सूक्ष्म:, निस्तेज: चूर्ण: भवति। पारद: स्वत: द्रव: अपि सन् घनरूपेण परिणमति।
  • लक्षणम्: हस्ते न चिप्यते (Does not stick to hands), निस्तेज:, सूक्ष्मचूर्णरूप:।
  • उपयोग: स्वत: एव औषधत्वेन (e.g., रससिन्दूरं) अन्यै: भस्मभि: सह योज्यत्वेन च।

सारांश: (Sārāṃśaḥ – Summary)

हे चिकित्सार्थिन्! स्मरतु –
द्रावणगणै: धातव: द्राव्यन्ते।
कज्जली रसौषधीनां जननी।
रत्नधातुविज्ञानं तेजस्विऔषधीनां मूलम्।
रसपङ्क-पिष्टि पारदस्य संस्कारस्य अवस्थे।
रसेन्द्रविज्ञानं एव अस्य सर्वस्य आधार:।
एतत् ज्ञात्वा एव खनिज-धातु-आधारितानां महौषधीनां निर्माणं, प्रयोग: च कार्य:।

॥ इति शुभं भवतु ॥