Tag Archives: medical College

रसशास्त्रस्य मूलतत्त्वानि (Fundamental Principles of Rasashastra)


प्रयोजनम् (Purpose): रोगानां शमनं, देहस्य कल्याणं, दीर्घायुष्यं च प्रदातुं धातवः, उपधातवः, रत्नानि, विषाणि च औषधीयरूपेण परिवर्तयितुम्।
To transform metals, minerals, gems, and even poisons into medicinal forms to alleviate diseases, promote well-being, and confer longevity.


१. रसशास्त्रम् (Rasashastra)

व्याख्या: रसशास्त्रं नाम परम्परागतं भारतीयं विज्ञानं यत् मुख्यतया पारदस्य (Mercury) लोहानां (Metals) च शोधनं, मारणं (Calcination), भस्मीकरणं च विचारयति। अस्य उद्देश्यं भैषज्यनिर्माणं, देहधातूनां स्थिरीकरणं, रोगप्रतिरोधकशक्तिवर्धनं च भवति।
चिकित्साक्षेत्रे प्रयोगः: सर्वाणि रसौषधि, भस्म, पिष्टी, अनुपानानि च अस्यैव शास्त्रस्य अन्तर्गतं आगच्छन्ति।

२. प्रारम्भिक रसशास्त्रम् (Prarambhik Rasashastra)

व्याख्या: एतत् रसशास्त्रस्य आधारभूतं ज्ञानं, यस्मिन् निम्नलिखितानि अन्तर्भवन्ति –

  • रसद्रव्याणाम् अध्ययनम्: रस, उपरस, धातु, रत्नानां मूलगुण-विज्ञानं, पारिभाषिकपदानि च।
  • यन्त्र-मूषाः: भाजनानि, उपकरणानि च (e.g., खल्वा, उलूखल, डोलायन्त्रम्)।
  • मूलसंस्काराणां ज्ञानम्: शोधन, मारण, अमृतीकरण इत्यादीनां सिद्धान्ताः।
  • सुरक्षानिर्देशाः: विषैले द्रव्याणां सङ्क्षिप्तं परिचयः।

महत्त्वम्: उत्कृष्टं भैषज्यं निर्मातुं प्रारम्भिकज्ञानं परमावश्यकं भवति। यथा नींवं दृढं चेत् भवनं स्थिरं तद्वत्।

३. भारतीय रसशास्त्रम् (Bharatiya Rasashastra)

व्याख्या: एषा रसशास्त्रस्य विशिष्टा भारतीया शाखा, या पाश्चात्य-रसविद्यातः भिन्ना अस्ति। अत्र केवलं धातवः एव न, अपितु आयुर्वेदस्य त्रिदोषसिद्धान्तः (Vata, Pitta, Kapha), द्रव्यगुणविज्ञानं, रसायन-वाजीकरणञ्च समन्वितं भवति।
विशेषता: अस्य उद्देश्यं केवलं स्वर्णनिर्माणं न, अपितु ‘देहवद् वज्रकायं’ कुर्वन् आरोग्यं, दीर्घायुष्यं, मोक्षं च प्राप्तुं साहाय्यं करोति।

४. शोधनम् (Shodhana)

व्याख्या: शुद्धि-क्रिया। सर्वप्रथमः संस्कारः। अशुद्धद्रव्याणां दौर्गन्ध्यं, मलिनता, विषैलागुणाश्च निरस्यन्ते।
प्रक्रिया: द्रव्यं विशिष्टैः माध्यमैः सह (यथा निम्बू-रस, गोमूत्र, कुलत्थ-क्वाथ, हरिद्रा इत्यादिभिः) स्वेदयति, पेषयति, भर्जयति वा।
उदाहरणम्: अशुद्धं पारदं सूत्रेण बद्ध्वा आर्द्रक-रसे, निम्बू-रसे वा स्वेदनं दीयते। अशुद्धं अभ्रकं गोमूत्रे निःक्षिप्य स्वेदयन्ति।
महत्त्वम्: अशुद्धद्रव्यं प्रयुक्तं चेत् विषसमानं कार्यं करोति। “शुद्धं हि द्रव्यं औषधं” इति सूत्रवाक्यम्।

५. मृतलोह / मारणम् (Mrit Loh / Marana)

व्याख्या: “मारण” इत्युक्ते हननं, अत्र तु लोहस्य भस्मरूपेण परिणतिः। धातुः पुनः-पुनः भर्जनं, निर्वापणं च कृत्वा सूक्ष्मं, रेणुमयं, जले अप्लाव्यं भस्म भवति।
प्रक्रिया: शोधितं धातुं (यथा लौहं) मूषायां स्थाप्य तापयति, तदनन्तरं विशिष्टे द्रवे (यथा तिलतैले, गोमूत्रे वा) निर्वापयति। एषा क्रिया पुनः-पुनः भवति।
महत्त्वम्: मृतलोहं सहजं पच्यते, शरीरेण सहजं अवशोष्यते च। तस्य चिकित्सकीयगुणाः वर्धन्ते, विषैलत्वं च नश्यति। (e.g., लौहभस्म अनीमियारोगे प्रयुज्यते)।

६. ढालनम् (Dhalan)

व्याख्या: द्रावणं पुनः ढालनं च। शोधनानन्तरं धातुं उच्चतापे द्राव्य तं द्रवं रूपेण यन्त्रे विशिष्टआकारे ढाल्यते। एतत् प्रक्रिया धातौ कठोरतां, शुद्धतां च आनयति।
प्रयोजनम्: ढालितः धातुः पुनः चूर्णीकरणं, भस्मीकरणं (मारणं) वा कर्तुं सुकरः भवति। (e.g., ताम्रं ढाल्य पुनः चूर्णयित्वा मारयन्ति)।

७. आवापः (Avapa)

व्याख्या: संयोजनं, मिश्रणं वा। कस्यचित् मुख्यद्रव्यस्य (यथा पारदस्य) संस्कारावस्थायां अन्यानि सहायकद्रव्याणि (यथा गन्धकं, धातुचूर्णं, औषधीयद्रव्याणि वा) योजयन्ति।
प्रयोजनम्: मुख्यद्रव्यस्य गुणवर्धनं, स्थिरीकरणं, नूतनगुणानां आरोपणं च।
उदाहरणम्: कज्जली-निर्माणे पारदं सह गन्धकं मर्दयन्ति। एष आवापः।

८. निर्वापणम् (Nirvapana)

व्याख्या: तापानन्तरं शीतलीकरणम्। उष्णं/तप्तं द्रव्यं विशिष्टे शीतले द्रवे (यथा दुग्धे, घृते, तैले, गोमूत्रे, क्वाथे वा) क्षिप्यते।
प्रयोजनम्:

  1. धातोः भौतिकगुणानां परिवर्तनं (कठोर-मृदुत्व)।
  2. द्रव्यस्य औषधीयगुणानां आरोपणं।
  3. अचानकशीतलनेन धातोः सूक्ष्मं भग्नं करणं भस्मनिर्माणाय।

अकारादि क्रमेण रसशास्त्रीयग्रन्थानां सूचिः

(Illustrative List of Classical Texts in Alphabetical Order)

  1. रसार्णवः (Rasarnava)
  2. रसेन्द्रचिन्तामणिः (Rasendra Chintamani)
  3. रसहृदयतन्त्रम् (Rasahridaya Tantra)
  4. रसरत्नसमुच्चयः (Rasratna Samucchaya)(अत्यन्तं प्रामाणिकः ग्रन्थः)
  5. रसतरंगिणी (Rasatarangini)
  6. शारंगधरसंहिता (Sharangadhara Samhita)(रसशास्त्राध्यायः अस्ति)

सारांशः (Summary):
हे चिकित्सक! रसशास्त्रं भारतीयआयुर्वेदस्य अमूल्यं रत्नं वर्तते। शोधनं आदिकर्म, मारणं मुख्यकर्म च। आवाप-निर्वापाभ्यां द्रव्याणां गुणाः नियन्त्र्यन्ते। एते संस्काराः अशुद्धं विषं शुद्धं अमृतं कुर्वन्ति। एतत् ज्ञानं अधिकृत्य एव त्वं रसौषधीनां प्रभाविकतां, सुरक्षिततां च निर्धारयितुं शक्नोषि।

॥ इति रसशास्त्रस्य संक्षिप्तं नोट्स् ॥