Tag Archives: Ayurveda

रस-वर्गीकरणम् (Rasa Vargīkaraṇam)

आधारः (Basis of Classification)

  • औषध-प्रभावः (Therapeutic potency)
  • संस्कारस्य आवश्यकता (Shodhana & Marana)
  • विषत्वम्-अविषत्वम् (Toxicity or safety)
  • रसायनत्वम् (Rejuvenative capacity)

अपक्व-अभ्रक-भस्म सेवन-दोषाः

यदि अभ्रकं सम्यक् शोधन-पुटनादिना अमृतीकृतं न स्यात्, तर्हि—

  • उदरशूलः, अतिसारः, छर्दिः
  • यकृत्-मूत्राशययोः क्लेशः
  • धातुविष-जन्य विकारः
  • रक्तदोषाः, त्वग्विकाराः
  • दीर्घकालेन जठराग्निमन्द्यं

👉 तस्मात् अपक्वभस्म-सेवनं निषिद्धम्।


महारसाः (Mahārasaḥ)

एते रसद्रव्येषु प्रधानाः, औषधेषु नित्यमुपयोगिनः।

अष्ट महरसाः

  1. अभ्रक (Mica)
  2. वैक्रान्त (Tourmaline)
  3. मक्षिक (Pyrites)
  4. वङ्ग (Tin)
  5. नाग (Lead)
  6. यशद (Zinc)
  7. ताम्र (Copper)
  8. लोह (Iron)

महारस-वर्गीकरण-तालिका (Mahārasa Vargīkaraṇa Tālikā)

क्रमःमहारसःआधुनिकनाममुख्यगुणाः
1अभ्रकMicaरसायन, पुनरुत्थान-शक्ति
2वैक्रान्तTourmalineवात-पित्त-शामकः
3मक्षिकPyritesयकृत्-विकार-नाशकः
4वङ्गTinप्रमेह, मूत्ररोगेषु हितकरः
5नागLeadअर्शः, प्रमेह-नाशकः
6यशदZincनेत्ररोग, मधुमेह
7ताम्रCopperयकृत्-प्लीहा-शोधकः
8लोहIronपाण्डु, क्षयरोगेषु श्रेष्ठः

रस-वर्गः (Rasa Vargaḥ)

वर्गःद्रव्याणिविशेषता
रसःपारदः (Mercury)सर्वयोगेषु प्रधानः, रसायनः
महारसःअभ्रकादयःधातु-खनिज-प्रधानाः
उपरसःहरताल, मनःशिला इत्यादयःसंस्कारानन्तरं उपयोग्याः
साधारणरसःक्षार, लवणादयःसामान्यचिकित्सायामुपयोगाः

उपरसाः (Uparasaḥ)

एते पारा-द्रव्यवत् न, किन्तु औषधेषु सहायकाः।

उपरस-वर्गीकरण-तालिका (Uparasa Vargīkaraṇa Tālikā)

क्रमःउपरसःआधुनिकनामगुणाः / दोषाः
1हरतालOrpimentकुष्ठ-नाशकः, अति-विषः
2मनःशिलाRealgarत्वग्विकार-नाशकः, महाविषः
3गौरीपाषाणChalkअम्लपित्त-शामकः
4कसीसFerrous sulphateरक्तवर्धकः
5गेरुRed ochreरक्तस्तम्भकः
6तुत्थाCopper sulphateनेत्ररोगेषु हितकरः
7अञ्जनAntimony sulphideनेत्र-औषधः

उपरस-विभागः (Uparasa Vibhāgaḥ)

  1. विषम-उपरसाः → हरताल, मनःशिला (शोधनावश्यकाः)
  2. अविषम-उपरसाः → गेरु, तुत्थ, गौरीपाषाण इत्यादयः