
प्रयोजनम् (Purpose): रोगानां शमनं, देहस्य कल्याणं, दीर्घायुष्यं च प्रदातुं धातवः, उपधातवः, रत्नानि, विषाणि च औषधीयरूपेण परिवर्तयितुम्।
To transform metals, minerals, gems, and even poisons into medicinal forms to alleviate diseases, promote well-being, and confer longevity.
१. रसशास्त्रम् (Rasashastra)
व्याख्या: रसशास्त्रं नाम परम्परागतं भारतीयं विज्ञानं यत् मुख्यतया पारदस्य (Mercury) लोहानां (Metals) च शोधनं, मारणं (Calcination), भस्मीकरणं च विचारयति। अस्य उद्देश्यं भैषज्यनिर्माणं, देहधातूनां स्थिरीकरणं, रोगप्रतिरोधकशक्तिवर्धनं च भवति।
चिकित्साक्षेत्रे प्रयोगः: सर्वाणि रसौषधि, भस्म, पिष्टी, अनुपानानि च अस्यैव शास्त्रस्य अन्तर्गतं आगच्छन्ति।
२. प्रारम्भिक रसशास्त्रम् (Prarambhik Rasashastra)
व्याख्या: एतत् रसशास्त्रस्य आधारभूतं ज्ञानं, यस्मिन् निम्नलिखितानि अन्तर्भवन्ति –
- रसद्रव्याणाम् अध्ययनम्: रस, उपरस, धातु, रत्नानां मूलगुण-विज्ञानं, पारिभाषिकपदानि च।
- यन्त्र-मूषाः: भाजनानि, उपकरणानि च (e.g., खल्वा, उलूखल, डोलायन्त्रम्)।
- मूलसंस्काराणां ज्ञानम्: शोधन, मारण, अमृतीकरण इत्यादीनां सिद्धान्ताः।
- सुरक्षानिर्देशाः: विषैले द्रव्याणां सङ्क्षिप्तं परिचयः।
महत्त्वम्: उत्कृष्टं भैषज्यं निर्मातुं प्रारम्भिकज्ञानं परमावश्यकं भवति। यथा नींवं दृढं चेत् भवनं स्थिरं तद्वत्।
३. भारतीय रसशास्त्रम् (Bharatiya Rasashastra)
व्याख्या: एषा रसशास्त्रस्य विशिष्टा भारतीया शाखा, या पाश्चात्य-रसविद्यातः भिन्ना अस्ति। अत्र केवलं धातवः एव न, अपितु आयुर्वेदस्य त्रिदोषसिद्धान्तः (Vata, Pitta, Kapha), द्रव्यगुणविज्ञानं, रसायन-वाजीकरणञ्च समन्वितं भवति।
विशेषता: अस्य उद्देश्यं केवलं स्वर्णनिर्माणं न, अपितु ‘देहवद् वज्रकायं’ कुर्वन् आरोग्यं, दीर्घायुष्यं, मोक्षं च प्राप्तुं साहाय्यं करोति।
४. शोधनम् (Shodhana)
व्याख्या: शुद्धि-क्रिया। सर्वप्रथमः संस्कारः। अशुद्धद्रव्याणां दौर्गन्ध्यं, मलिनता, विषैलागुणाश्च निरस्यन्ते।
प्रक्रिया: द्रव्यं विशिष्टैः माध्यमैः सह (यथा निम्बू-रस, गोमूत्र, कुलत्थ-क्वाथ, हरिद्रा इत्यादिभिः) स्वेदयति, पेषयति, भर्जयति वा।
उदाहरणम्: अशुद्धं पारदं सूत्रेण बद्ध्वा आर्द्रक-रसे, निम्बू-रसे वा स्वेदनं दीयते। अशुद्धं अभ्रकं गोमूत्रे निःक्षिप्य स्वेदयन्ति।
महत्त्वम्: अशुद्धद्रव्यं प्रयुक्तं चेत् विषसमानं कार्यं करोति। “शुद्धं हि द्रव्यं औषधं” इति सूत्रवाक्यम्।
५. मृतलोह / मारणम् (Mrit Loh / Marana)
व्याख्या: “मारण” इत्युक्ते हननं, अत्र तु लोहस्य भस्मरूपेण परिणतिः। धातुः पुनः-पुनः भर्जनं, निर्वापणं च कृत्वा सूक्ष्मं, रेणुमयं, जले अप्लाव्यं भस्म भवति।
प्रक्रिया: शोधितं धातुं (यथा लौहं) मूषायां स्थाप्य तापयति, तदनन्तरं विशिष्टे द्रवे (यथा तिलतैले, गोमूत्रे वा) निर्वापयति। एषा क्रिया पुनः-पुनः भवति।
महत्त्वम्: मृतलोहं सहजं पच्यते, शरीरेण सहजं अवशोष्यते च। तस्य चिकित्सकीयगुणाः वर्धन्ते, विषैलत्वं च नश्यति। (e.g., लौहभस्म अनीमियारोगे प्रयुज्यते)।
६. ढालनम् (Dhalan)
व्याख्या: द्रावणं पुनः ढालनं च। शोधनानन्तरं धातुं उच्चतापे द्राव्य तं द्रवं रूपेण यन्त्रे विशिष्टआकारे ढाल्यते। एतत् प्रक्रिया धातौ कठोरतां, शुद्धतां च आनयति।
प्रयोजनम्: ढालितः धातुः पुनः चूर्णीकरणं, भस्मीकरणं (मारणं) वा कर्तुं सुकरः भवति। (e.g., ताम्रं ढाल्य पुनः चूर्णयित्वा मारयन्ति)।
७. आवापः (Avapa)
व्याख्या: संयोजनं, मिश्रणं वा। कस्यचित् मुख्यद्रव्यस्य (यथा पारदस्य) संस्कारावस्थायां अन्यानि सहायकद्रव्याणि (यथा गन्धकं, धातुचूर्णं, औषधीयद्रव्याणि वा) योजयन्ति।
प्रयोजनम्: मुख्यद्रव्यस्य गुणवर्धनं, स्थिरीकरणं, नूतनगुणानां आरोपणं च।
उदाहरणम्: कज्जली-निर्माणे पारदं सह गन्धकं मर्दयन्ति। एष आवापः।
८. निर्वापणम् (Nirvapana)
व्याख्या: तापानन्तरं शीतलीकरणम्। उष्णं/तप्तं द्रव्यं विशिष्टे शीतले द्रवे (यथा दुग्धे, घृते, तैले, गोमूत्रे, क्वाथे वा) क्षिप्यते।
प्रयोजनम्:
- धातोः भौतिकगुणानां परिवर्तनं (कठोर-मृदुत्व)।
- द्रव्यस्य औषधीयगुणानां आरोपणं।
- अचानकशीतलनेन धातोः सूक्ष्मं भग्नं करणं भस्मनिर्माणाय।
अकारादि क्रमेण रसशास्त्रीयग्रन्थानां सूचिः
(Illustrative List of Classical Texts in Alphabetical Order)
- रसार्णवः (Rasarnava)
- रसेन्द्रचिन्तामणिः (Rasendra Chintamani)
- रसहृदयतन्त्रम् (Rasahridaya Tantra)
- रसरत्नसमुच्चयः (Rasratna Samucchaya) – (अत्यन्तं प्रामाणिकः ग्रन्थः)
- रसतरंगिणी (Rasatarangini)
- शारंगधरसंहिता (Sharangadhara Samhita) – (रसशास्त्राध्यायः अस्ति)
सारांशः (Summary):
हे चिकित्सक! रसशास्त्रं भारतीयआयुर्वेदस्य अमूल्यं रत्नं वर्तते। शोधनं आदिकर्म, मारणं मुख्यकर्म च। आवाप-निर्वापाभ्यां द्रव्याणां गुणाः नियन्त्र्यन्ते। एते संस्काराः अशुद्धं विषं शुद्धं अमृतं कुर्वन्ति। एतत् ज्ञानं अधिकृत्य एव त्वं रसौषधीनां प्रभाविकतां, सुरक्षिततां च निर्धारयितुं शक्नोषि।
॥ इति रसशास्त्रस्य संक्षिप्तं नोट्स् ॥